Declension table of ?adhikāṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhikāṅgī | adhikāṅgyau | adhikāṅgyaḥ |
Vocative | adhikāṅgi | adhikāṅgyau | adhikāṅgyaḥ |
Accusative | adhikāṅgīm | adhikāṅgyau | adhikāṅgīḥ |
Instrumental | adhikāṅgyā | adhikāṅgībhyām | adhikāṅgībhiḥ |
Dative | adhikāṅgyai | adhikāṅgībhyām | adhikāṅgībhyaḥ |
Ablative | adhikāṅgyāḥ | adhikāṅgībhyām | adhikāṅgībhyaḥ |
Genitive | adhikāṅgyāḥ | adhikāṅgyoḥ | adhikāṅgīnām |
Locative | adhikāṅgyām | adhikāṅgyoḥ | adhikāṅgīṣu |