Declension table of ?āvittāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āvittā | āvitte | āvittāḥ |
Vocative | āvitte | āvitte | āvittāḥ |
Accusative | āvittām | āvitte | āvittāḥ |
Instrumental | āvittayā | āvittābhyām | āvittābhiḥ |
Dative | āvittāyai | āvittābhyām | āvittābhyaḥ |
Ablative | āvittāyāḥ | āvittābhyām | āvittābhyaḥ |
Genitive | āvittāyāḥ | āvittayoḥ | āvittānām |
Locative | āvittāyām | āvittayoḥ | āvittāsu |