Declension table of ?ātapaśuṣkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātapaśuṣkā | ātapaśuṣke | ātapaśuṣkāḥ |
Vocative | ātapaśuṣke | ātapaśuṣke | ātapaśuṣkāḥ |
Accusative | ātapaśuṣkām | ātapaśuṣke | ātapaśuṣkāḥ |
Instrumental | ātapaśuṣkayā | ātapaśuṣkābhyām | ātapaśuṣkābhiḥ |
Dative | ātapaśuṣkāyai | ātapaśuṣkābhyām | ātapaśuṣkābhyaḥ |
Ablative | ātapaśuṣkāyāḥ | ātapaśuṣkābhyām | ātapaśuṣkābhyaḥ |
Genitive | ātapaśuṣkāyāḥ | ātapaśuṣkayoḥ | ātapaśuṣkāṇām |
Locative | ātapaśuṣkāyām | ātapaśuṣkayoḥ | ātapaśuṣkāsu |