Declension table of ?āsvādyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsvādyā | āsvādye | āsvādyāḥ |
Vocative | āsvādye | āsvādye | āsvādyāḥ |
Accusative | āsvādyām | āsvādye | āsvādyāḥ |
Instrumental | āsvādyayā | āsvādyābhyām | āsvādyābhiḥ |
Dative | āsvādyāyai | āsvādyābhyām | āsvādyābhyaḥ |
Ablative | āsvādyāyāḥ | āsvādyābhyām | āsvādyābhyaḥ |
Genitive | āsvādyāyāḥ | āsvādyayoḥ | āsvādyānām |
Locative | āsvādyāyām | āsvādyayoḥ | āsvādyāsu |