Declension table of ?ālambāyanī

Deva

FeminineSingularDualPlural
Nominativeālambāyanī ālambāyanyau ālambāyanyaḥ
Vocativeālambāyani ālambāyanyau ālambāyanyaḥ
Accusativeālambāyanīm ālambāyanyau ālambāyanīḥ
Instrumentalālambāyanyā ālambāyanībhyām ālambāyanībhiḥ
Dativeālambāyanyai ālambāyanībhyām ālambāyanībhyaḥ
Ablativeālambāyanyāḥ ālambāyanībhyām ālambāyanībhyaḥ
Genitiveālambāyanyāḥ ālambāyanyoḥ ālambāyanīnām
Locativeālambāyanyām ālambāyanyoḥ ālambāyanīṣu

Compound ālambāyani - ālambāyanī -

Adverb -ālambāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria