Declension table of ?ākhuśrutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākhuśrutiḥ | ākhuśrutī | ākhuśrutayaḥ |
Vocative | ākhuśrute | ākhuśrutī | ākhuśrutayaḥ |
Accusative | ākhuśrutim | ākhuśrutī | ākhuśrutīḥ |
Instrumental | ākhuśrutyā | ākhuśrutibhyām | ākhuśrutibhiḥ |
Dative | ākhuśrutyai ākhuśrutaye | ākhuśrutibhyām | ākhuśrutibhyaḥ |
Ablative | ākhuśrutyāḥ ākhuśruteḥ | ākhuśrutibhyām | ākhuśrutibhyaḥ |
Genitive | ākhuśrutyāḥ ākhuśruteḥ | ākhuśrutyoḥ | ākhuśrutīnām |
Locative | ākhuśrutyām ākhuśrutau | ākhuśrutyoḥ | ākhuśrutiṣu |