Declension table of ?ākhaṇḍalāśāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākhaṇḍalāśā | ākhaṇḍalāśe | ākhaṇḍalāśāḥ |
Vocative | ākhaṇḍalāśe | ākhaṇḍalāśe | ākhaṇḍalāśāḥ |
Accusative | ākhaṇḍalāśām | ākhaṇḍalāśe | ākhaṇḍalāśāḥ |
Instrumental | ākhaṇḍalāśayā | ākhaṇḍalāśābhyām | ākhaṇḍalāśābhiḥ |
Dative | ākhaṇḍalāśāyai | ākhaṇḍalāśābhyām | ākhaṇḍalāśābhyaḥ |
Ablative | ākhaṇḍalāśāyāḥ | ākhaṇḍalāśābhyām | ākhaṇḍalāśābhyaḥ |
Genitive | ākhaṇḍalāśāyāḥ | ākhaṇḍalāśayoḥ | ākhaṇḍalāśānām |
Locative | ākhaṇḍalāśāyām | ākhaṇḍalāśayoḥ | ākhaṇḍalāśāsu |