Declension table of ?ākāśaplavā

Deva

FeminineSingularDualPlural
Nominativeākāśaplavā ākāśaplave ākāśaplavāḥ
Vocativeākāśaplave ākāśaplave ākāśaplavāḥ
Accusativeākāśaplavām ākāśaplave ākāśaplavāḥ
Instrumentalākāśaplavayā ākāśaplavābhyām ākāśaplavābhiḥ
Dativeākāśaplavāyai ākāśaplavābhyām ākāśaplavābhyaḥ
Ablativeākāśaplavāyāḥ ākāśaplavābhyām ākāśaplavābhyaḥ
Genitiveākāśaplavāyāḥ ākāśaplavayoḥ ākāśaplavānām
Locativeākāśaplavāyām ākāśaplavayoḥ ākāśaplavāsu

Adverb -ākāśaplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria