Declension table of ?ākāśamāṃsī

Deva

FeminineSingularDualPlural
Nominativeākāśamāṃsī ākāśamāṃsyau ākāśamāṃsyaḥ
Vocativeākāśamāṃsi ākāśamāṃsyau ākāśamāṃsyaḥ
Accusativeākāśamāṃsīm ākāśamāṃsyau ākāśamāṃsīḥ
Instrumentalākāśamāṃsyā ākāśamāṃsībhyām ākāśamāṃsībhiḥ
Dativeākāśamāṃsyai ākāśamāṃsībhyām ākāśamāṃsībhyaḥ
Ablativeākāśamāṃsyāḥ ākāśamāṃsībhyām ākāśamāṃsībhyaḥ
Genitiveākāśamāṃsyāḥ ākāśamāṃsyoḥ ākāśamāṃsīnām
Locativeākāśamāṃsyām ākāśamāṃsyoḥ ākāśamāṃsīṣu

Compound ākāśamāṃsi - ākāśamāṃsī -

Adverb -ākāśamāṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria