Declension table of ?āgnidatteyā

Deva

FeminineSingularDualPlural
Nominativeāgnidatteyā āgnidatteye āgnidatteyāḥ
Vocativeāgnidatteye āgnidatteye āgnidatteyāḥ
Accusativeāgnidatteyām āgnidatteye āgnidatteyāḥ
Instrumentalāgnidatteyayā āgnidatteyābhyām āgnidatteyābhiḥ
Dativeāgnidatteyāyai āgnidatteyābhyām āgnidatteyābhyaḥ
Ablativeāgnidatteyāyāḥ āgnidatteyābhyām āgnidatteyābhyaḥ
Genitiveāgnidatteyāyāḥ āgnidatteyayoḥ āgnidatteyānām
Locativeāgnidatteyāyām āgnidatteyayoḥ āgnidatteyāsu

Adverb -āgnidatteyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria