Declension table of ?āgatasādhvasā

Deva

FeminineSingularDualPlural
Nominativeāgatasādhvasā āgatasādhvase āgatasādhvasāḥ
Vocativeāgatasādhvase āgatasādhvase āgatasādhvasāḥ
Accusativeāgatasādhvasām āgatasādhvase āgatasādhvasāḥ
Instrumentalāgatasādhvasayā āgatasādhvasābhyām āgatasādhvasābhiḥ
Dativeāgatasādhvasāyai āgatasādhvasābhyām āgatasādhvasābhyaḥ
Ablativeāgatasādhvasāyāḥ āgatasādhvasābhyām āgatasādhvasābhyaḥ
Genitiveāgatasādhvasāyāḥ āgatasādhvasayoḥ āgatasādhvasānām
Locativeāgatasādhvasāyām āgatasādhvasayoḥ āgatasādhvasāsu

Adverb -āgatasādhvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria