Declension table of ?āgatakṣobhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgatakṣobhā | āgatakṣobhe | āgatakṣobhāḥ |
Vocative | āgatakṣobhe | āgatakṣobhe | āgatakṣobhāḥ |
Accusative | āgatakṣobhām | āgatakṣobhe | āgatakṣobhāḥ |
Instrumental | āgatakṣobhayā | āgatakṣobhābhyām | āgatakṣobhābhiḥ |
Dative | āgatakṣobhāyai | āgatakṣobhābhyām | āgatakṣobhābhyaḥ |
Ablative | āgatakṣobhāyāḥ | āgatakṣobhābhyām | āgatakṣobhābhyaḥ |
Genitive | āgatakṣobhāyāḥ | āgatakṣobhayoḥ | āgatakṣobhāṇām |
Locative | āgatakṣobhāyām | āgatakṣobhayoḥ | āgatakṣobhāsu |