Declension table of ?ācāntodakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ācāntodakā | ācāntodake | ācāntodakāḥ |
Vocative | ācāntodake | ācāntodake | ācāntodakāḥ |
Accusative | ācāntodakām | ācāntodake | ācāntodakāḥ |
Instrumental | ācāntodakayā | ācāntodakābhyām | ācāntodakābhiḥ |
Dative | ācāntodakāyai | ācāntodakābhyām | ācāntodakābhyaḥ |
Ablative | ācāntodakāyāḥ | ācāntodakābhyām | ācāntodakābhyaḥ |
Genitive | ācāntodakāyāḥ | ācāntodakayoḥ | ācāntodakānām |
Locative | ācāntodakāyām | ācāntodakayoḥ | ācāntodakāsu |