Declension table of ?ṣaṭṣaṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṭṣaṣṭā | ṣaṭṣaṣṭe | ṣaṭṣaṣṭāḥ |
Vocative | ṣaṭṣaṣṭe | ṣaṭṣaṣṭe | ṣaṭṣaṣṭāḥ |
Accusative | ṣaṭṣaṣṭām | ṣaṭṣaṣṭe | ṣaṭṣaṣṭāḥ |
Instrumental | ṣaṭṣaṣṭayā | ṣaṭṣaṣṭābhyām | ṣaṭṣaṣṭābhiḥ |
Dative | ṣaṭṣaṣṭāyai | ṣaṭṣaṣṭābhyām | ṣaṭṣaṣṭābhyaḥ |
Ablative | ṣaṭṣaṣṭāyāḥ | ṣaṭṣaṣṭābhyām | ṣaṭṣaṣṭābhyaḥ |
Genitive | ṣaṭṣaṣṭāyāḥ | ṣaṭṣaṣṭayoḥ | ṣaṭṣaṣṭānām |
Locative | ṣaṭṣaṣṭāyām | ṣaṭṣaṣṭayoḥ | ṣaṭṣaṣṭāsu |