Declension table of ?ṣaṭṣaṣṭā

Deva

FeminineSingularDualPlural
Nominativeṣaṭṣaṣṭā ṣaṭṣaṣṭe ṣaṭṣaṣṭāḥ
Vocativeṣaṭṣaṣṭe ṣaṭṣaṣṭe ṣaṭṣaṣṭāḥ
Accusativeṣaṭṣaṣṭām ṣaṭṣaṣṭe ṣaṭṣaṣṭāḥ
Instrumentalṣaṭṣaṣṭayā ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭābhiḥ
Dativeṣaṭṣaṣṭāyai ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭābhyaḥ
Ablativeṣaṭṣaṣṭāyāḥ ṣaṭṣaṣṭābhyām ṣaṭṣaṣṭābhyaḥ
Genitiveṣaṭṣaṣṭāyāḥ ṣaṭṣaṣṭayoḥ ṣaṭṣaṣṭānām
Locativeṣaṭṣaṣṭāyām ṣaṭṣaṣṭayoḥ ṣaṭṣaṣṭāsu

Adverb -ṣaṭṣaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria