Declension table of ?ṣaṣṭihāyanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṣṭihāyanā | ṣaṣṭihāyane | ṣaṣṭihāyanāḥ |
Vocative | ṣaṣṭihāyane | ṣaṣṭihāyane | ṣaṣṭihāyanāḥ |
Accusative | ṣaṣṭihāyanām | ṣaṣṭihāyane | ṣaṣṭihāyanāḥ |
Instrumental | ṣaṣṭihāyanayā | ṣaṣṭihāyanābhyām | ṣaṣṭihāyanābhiḥ |
Dative | ṣaṣṭihāyanāyai | ṣaṣṭihāyanābhyām | ṣaṣṭihāyanābhyaḥ |
Ablative | ṣaṣṭihāyanāyāḥ | ṣaṣṭihāyanābhyām | ṣaṣṭihāyanābhyaḥ |
Genitive | ṣaṣṭihāyanāyāḥ | ṣaṣṭihāyanayoḥ | ṣaṣṭihāyanānām |
Locative | ṣaṣṭihāyanāyām | ṣaṣṭihāyanayoḥ | ṣaṣṭihāyanāsu |