Declension table of ?ṣaṣṭhīpūjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṣṭhīpūjā | ṣaṣṭhīpūje | ṣaṣṭhīpūjāḥ |
Vocative | ṣaṣṭhīpūje | ṣaṣṭhīpūje | ṣaṣṭhīpūjāḥ |
Accusative | ṣaṣṭhīpūjām | ṣaṣṭhīpūje | ṣaṣṭhīpūjāḥ |
Instrumental | ṣaṣṭhīpūjayā | ṣaṣṭhīpūjābhyām | ṣaṣṭhīpūjābhiḥ |
Dative | ṣaṣṭhīpūjāyai | ṣaṣṭhīpūjābhyām | ṣaṣṭhīpūjābhyaḥ |
Ablative | ṣaṣṭhīpūjāyāḥ | ṣaṣṭhīpūjābhyām | ṣaṣṭhīpūjābhyaḥ |
Genitive | ṣaṣṭhīpūjāyāḥ | ṣaṣṭhīpūjayoḥ | ṣaṣṭhīpūjānām |
Locative | ṣaṣṭhīpūjāyām | ṣaṣṭhīpūjayoḥ | ṣaṣṭhīpūjāsu |