Declension table of ?ṣaḍbhāṣācandrikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍbhāṣācandrikā | ṣaḍbhāṣācandrike | ṣaḍbhāṣācandrikāḥ |
Vocative | ṣaḍbhāṣācandrike | ṣaḍbhāṣācandrike | ṣaḍbhāṣācandrikāḥ |
Accusative | ṣaḍbhāṣācandrikām | ṣaḍbhāṣācandrike | ṣaḍbhāṣācandrikāḥ |
Instrumental | ṣaḍbhāṣācandrikayā | ṣaḍbhāṣācandrikābhyām | ṣaḍbhāṣācandrikābhiḥ |
Dative | ṣaḍbhāṣācandrikāyai | ṣaḍbhāṣācandrikābhyām | ṣaḍbhāṣācandrikābhyaḥ |
Ablative | ṣaḍbhāṣācandrikāyāḥ | ṣaḍbhāṣācandrikābhyām | ṣaḍbhāṣācandrikābhyaḥ |
Genitive | ṣaḍbhāṣācandrikāyāḥ | ṣaḍbhāṣācandrikayoḥ | ṣaḍbhāṣācandrikāṇām |
Locative | ṣaḍbhāṣācandrikāyām | ṣaḍbhāṣācandrikayoḥ | ṣaḍbhāṣācandrikāsu |