Declension table of ?ṛksaṃśitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛksaṃśitā | ṛksaṃśite | ṛksaṃśitāḥ |
Vocative | ṛksaṃśite | ṛksaṃśite | ṛksaṃśitāḥ |
Accusative | ṛksaṃśitām | ṛksaṃśite | ṛksaṃśitāḥ |
Instrumental | ṛksaṃśitayā | ṛksaṃśitābhyām | ṛksaṃśitābhiḥ |
Dative | ṛksaṃśitāyai | ṛksaṃśitābhyām | ṛksaṃśitābhyaḥ |
Ablative | ṛksaṃśitāyāḥ | ṛksaṃśitābhyām | ṛksaṃśitābhyaḥ |
Genitive | ṛksaṃśitāyāḥ | ṛksaṃśitayoḥ | ṛksaṃśitānām |
Locative | ṛksaṃśitāyām | ṛksaṃśitayoḥ | ṛksaṃśitāsu |