Declension table of ?ṛjvālikhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛjvālikhitā | ṛjvālikhite | ṛjvālikhitāḥ |
Vocative | ṛjvālikhite | ṛjvālikhite | ṛjvālikhitāḥ |
Accusative | ṛjvālikhitām | ṛjvālikhite | ṛjvālikhitāḥ |
Instrumental | ṛjvālikhitayā | ṛjvālikhitābhyām | ṛjvālikhitābhiḥ |
Dative | ṛjvālikhitāyai | ṛjvālikhitābhyām | ṛjvālikhitābhyaḥ |
Ablative | ṛjvālikhitāyāḥ | ṛjvālikhitābhyām | ṛjvālikhitābhyaḥ |
Genitive | ṛjvālikhitāyāḥ | ṛjvālikhitayoḥ | ṛjvālikhitānām |
Locative | ṛjvālikhitāyām | ṛjvālikhitayoḥ | ṛjvālikhitāsu |