Declension table of ?ṛjuhastāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛjuhastā | ṛjuhaste | ṛjuhastāḥ |
Vocative | ṛjuhaste | ṛjuhaste | ṛjuhastāḥ |
Accusative | ṛjuhastām | ṛjuhaste | ṛjuhastāḥ |
Instrumental | ṛjuhastayā | ṛjuhastābhyām | ṛjuhastābhiḥ |
Dative | ṛjuhastāyai | ṛjuhastābhyām | ṛjuhastābhyaḥ |
Ablative | ṛjuhastāyāḥ | ṛjuhastābhyām | ṛjuhastābhyaḥ |
Genitive | ṛjuhastāyāḥ | ṛjuhastayoḥ | ṛjuhastānām |
Locative | ṛjuhastāyām | ṛjuhastayoḥ | ṛjuhastāsu |