Declension table of ?ṛguttamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛguttamā | ṛguttame | ṛguttamāḥ |
Vocative | ṛguttame | ṛguttame | ṛguttamāḥ |
Accusative | ṛguttamām | ṛguttame | ṛguttamāḥ |
Instrumental | ṛguttamayā | ṛguttamābhyām | ṛguttamābhiḥ |
Dative | ṛguttamāyai | ṛguttamābhyām | ṛguttamābhyaḥ |
Ablative | ṛguttamāyāḥ | ṛguttamābhyām | ṛguttamābhyaḥ |
Genitive | ṛguttamāyāḥ | ṛguttamayoḥ | ṛguttamānām |
Locative | ṛguttamāyām | ṛguttamayoḥ | ṛguttamāsu |