Declension table of ?ṛghāvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛghāvanā | ṛghāvane | ṛghāvanāḥ |
Vocative | ṛghāvane | ṛghāvane | ṛghāvanāḥ |
Accusative | ṛghāvanām | ṛghāvane | ṛghāvanāḥ |
Instrumental | ṛghāvanayā | ṛghāvanābhyām | ṛghāvanābhiḥ |
Dative | ṛghāvanāyai | ṛghāvanābhyām | ṛghāvanābhyaḥ |
Ablative | ṛghāvanāyāḥ | ṛghāvanābhyām | ṛghāvanābhyaḥ |
Genitive | ṛghāvanāyāḥ | ṛghāvanayoḥ | ṛghāvanānām |
Locative | ṛghāvanāyām | ṛghāvanayoḥ | ṛghāvanāsu |