Declension table of ?ṛddhilakṣmīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛddhilakṣmī | ṛddhilakṣmyau | ṛddhilakṣmyaḥ |
Vocative | ṛddhilakṣmi | ṛddhilakṣmyau | ṛddhilakṣmyaḥ |
Accusative | ṛddhilakṣmīm | ṛddhilakṣmyau | ṛddhilakṣmīḥ |
Instrumental | ṛddhilakṣmyā | ṛddhilakṣmībhyām | ṛddhilakṣmībhiḥ |
Dative | ṛddhilakṣmyai | ṛddhilakṣmībhyām | ṛddhilakṣmībhyaḥ |
Ablative | ṛddhilakṣmyāḥ | ṛddhilakṣmībhyām | ṛddhilakṣmībhyaḥ |
Genitive | ṛddhilakṣmyāḥ | ṛddhilakṣmyoḥ | ṛddhilakṣmīṇām |
Locative | ṛddhilakṣmyām | ṛddhilakṣmyoḥ | ṛddhilakṣmīṣu |