Declension table of śvaḥkārya

Deva

NeuterSingularDualPlural
Nominativeśvaḥkāryam śvaḥkārye śvaḥkāryāṇi
Vocativeśvaḥkārya śvaḥkārye śvaḥkāryāṇi
Accusativeśvaḥkāryam śvaḥkārye śvaḥkāryāṇi
Instrumentalśvaḥkāryeṇa śvaḥkāryābhyām śvaḥkāryaiḥ
Dativeśvaḥkāryāya śvaḥkāryābhyām śvaḥkāryebhyaḥ
Ablativeśvaḥkāryāt śvaḥkāryābhyām śvaḥkāryebhyaḥ
Genitiveśvaḥkāryasya śvaḥkāryayoḥ śvaḥkāryāṇām
Locativeśvaḥkārye śvaḥkāryayoḥ śvaḥkāryeṣu

Compound śvaḥkārya -

Adverb -śvaḥkāryam -śvaḥkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria