Declension table of vidyāraṇya

Deva

NeuterSingularDualPlural
Nominativevidyāraṇyam vidyāraṇye vidyāraṇyāni
Vocativevidyāraṇya vidyāraṇye vidyāraṇyāni
Accusativevidyāraṇyam vidyāraṇye vidyāraṇyāni
Instrumentalvidyāraṇyena vidyāraṇyābhyām vidyāraṇyaiḥ
Dativevidyāraṇyāya vidyāraṇyābhyām vidyāraṇyebhyaḥ
Ablativevidyāraṇyāt vidyāraṇyābhyām vidyāraṇyebhyaḥ
Genitivevidyāraṇyasya vidyāraṇyayoḥ vidyāraṇyānām
Locativevidyāraṇye vidyāraṇyayoḥ vidyāraṇyeṣu

Compound vidyāraṇya -

Adverb -vidyāraṇyam -vidyāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria