Declension table of vicāraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vicāraṇīyam | vicāraṇīye | vicāraṇīyāni |
Vocative | vicāraṇīya | vicāraṇīye | vicāraṇīyāni |
Accusative | vicāraṇīyam | vicāraṇīye | vicāraṇīyāni |
Instrumental | vicāraṇīyena | vicāraṇīyābhyām | vicāraṇīyaiḥ |
Dative | vicāraṇīyāya | vicāraṇīyābhyām | vicāraṇīyebhyaḥ |
Ablative | vicāraṇīyāt | vicāraṇīyābhyām | vicāraṇīyebhyaḥ |
Genitive | vicāraṇīyasya | vicāraṇīyayoḥ | vicāraṇīyānām |
Locative | vicāraṇīye | vicāraṇīyayoḥ | vicāraṇīyeṣu |