Declension table of vallabhatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vallabhatvam | vallabhatve | vallabhatvāni |
Vocative | vallabhatva | vallabhatve | vallabhatvāni |
Accusative | vallabhatvam | vallabhatve | vallabhatvāni |
Instrumental | vallabhatvena | vallabhatvābhyām | vallabhatvaiḥ |
Dative | vallabhatvāya | vallabhatvābhyām | vallabhatvebhyaḥ |
Ablative | vallabhatvāt | vallabhatvābhyām | vallabhatvebhyaḥ |
Genitive | vallabhatvasya | vallabhatvayoḥ | vallabhatvānām |
Locative | vallabhatve | vallabhatvayoḥ | vallabhatveṣu |