Declension table of sthūlapṛṣatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlapṛṣat | sthūlapṛṣantī sthūlapṛṣatī | sthūlapṛṣanti |
Vocative | sthūlapṛṣat | sthūlapṛṣantī sthūlapṛṣatī | sthūlapṛṣanti |
Accusative | sthūlapṛṣat | sthūlapṛṣantī sthūlapṛṣatī | sthūlapṛṣanti |
Instrumental | sthūlapṛṣatā | sthūlapṛṣadbhyām | sthūlapṛṣadbhiḥ |
Dative | sthūlapṛṣate | sthūlapṛṣadbhyām | sthūlapṛṣadbhyaḥ |
Ablative | sthūlapṛṣataḥ | sthūlapṛṣadbhyām | sthūlapṛṣadbhyaḥ |
Genitive | sthūlapṛṣataḥ | sthūlapṛṣatoḥ | sthūlapṛṣatām |
Locative | sthūlapṛṣati | sthūlapṛṣatoḥ | sthūlapṛṣatsu |