Declension table of spṛhaṇīya

Deva

NeuterSingularDualPlural
Nominativespṛhaṇīyam spṛhaṇīye spṛhaṇīyāni
Vocativespṛhaṇīya spṛhaṇīye spṛhaṇīyāni
Accusativespṛhaṇīyam spṛhaṇīye spṛhaṇīyāni
Instrumentalspṛhaṇīyena spṛhaṇīyābhyām spṛhaṇīyaiḥ
Dativespṛhaṇīyāya spṛhaṇīyābhyām spṛhaṇīyebhyaḥ
Ablativespṛhaṇīyāt spṛhaṇīyābhyām spṛhaṇīyebhyaḥ
Genitivespṛhaṇīyasya spṛhaṇīyayoḥ spṛhaṇīyānām
Locativespṛhaṇīye spṛhaṇīyayoḥ spṛhaṇīyeṣu

Compound spṛhaṇīya -

Adverb -spṛhaṇīyam -spṛhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria