Declension table of sakṛdgrāhin

Deva

NeuterSingularDualPlural
Nominativesakṛdgrāhi sakṛdgrāhiṇī sakṛdgrāhīṇi
Vocativesakṛdgrāhin sakṛdgrāhi sakṛdgrāhiṇī sakṛdgrāhīṇi
Accusativesakṛdgrāhi sakṛdgrāhiṇī sakṛdgrāhīṇi
Instrumentalsakṛdgrāhiṇā sakṛdgrāhibhyām sakṛdgrāhibhiḥ
Dativesakṛdgrāhiṇe sakṛdgrāhibhyām sakṛdgrāhibhyaḥ
Ablativesakṛdgrāhiṇaḥ sakṛdgrāhibhyām sakṛdgrāhibhyaḥ
Genitivesakṛdgrāhiṇaḥ sakṛdgrāhiṇoḥ sakṛdgrāhiṇām
Locativesakṛdgrāhiṇi sakṛdgrāhiṇoḥ sakṛdgrāhiṣu

Compound sakṛdgrāhi -

Adverb -sakṛdgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria