Declension table of sajalatva

Deva

NeuterSingularDualPlural
Nominativesajalatvam sajalatve sajalatvāni
Vocativesajalatva sajalatve sajalatvāni
Accusativesajalatvam sajalatve sajalatvāni
Instrumentalsajalatvena sajalatvābhyām sajalatvaiḥ
Dativesajalatvāya sajalatvābhyām sajalatvebhyaḥ
Ablativesajalatvāt sajalatvābhyām sajalatvebhyaḥ
Genitivesajalatvasya sajalatvayoḥ sajalatvānām
Locativesajalatve sajalatvayoḥ sajalatveṣu

Compound sajalatva -

Adverb -sajalatvam -sajalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria