Declension table of saṃruddha

Deva

NeuterSingularDualPlural
Nominativesaṃruddham saṃruddhe saṃruddhāni
Vocativesaṃruddha saṃruddhe saṃruddhāni
Accusativesaṃruddham saṃruddhe saṃruddhāni
Instrumentalsaṃruddhena saṃruddhābhyām saṃruddhaiḥ
Dativesaṃruddhāya saṃruddhābhyām saṃruddhebhyaḥ
Ablativesaṃruddhāt saṃruddhābhyām saṃruddhebhyaḥ
Genitivesaṃruddhasya saṃruddhayoḥ saṃruddhānām
Locativesaṃruddhe saṃruddhayoḥ saṃruddheṣu

Compound saṃruddha -

Adverb -saṃruddham -saṃruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria