Declension table of saṅghuṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṅghuṣṭam | saṅghuṣṭe | saṅghuṣṭāni |
Vocative | saṅghuṣṭa | saṅghuṣṭe | saṅghuṣṭāni |
Accusative | saṅghuṣṭam | saṅghuṣṭe | saṅghuṣṭāni |
Instrumental | saṅghuṣṭena | saṅghuṣṭābhyām | saṅghuṣṭaiḥ |
Dative | saṅghuṣṭāya | saṅghuṣṭābhyām | saṅghuṣṭebhyaḥ |
Ablative | saṅghuṣṭāt | saṅghuṣṭābhyām | saṅghuṣṭebhyaḥ |
Genitive | saṅghuṣṭasya | saṅghuṣṭayoḥ | saṅghuṣṭānām |
Locative | saṅghuṣṭe | saṅghuṣṭayoḥ | saṅghuṣṭeṣu |