Declension table of pūrvāhṇataraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvāhṇataram | pūrvāhṇatare | pūrvāhṇatarāṇi |
Vocative | pūrvāhṇatara | pūrvāhṇatare | pūrvāhṇatarāṇi |
Accusative | pūrvāhṇataram | pūrvāhṇatare | pūrvāhṇatarāṇi |
Instrumental | pūrvāhṇatareṇa | pūrvāhṇatarābhyām | pūrvāhṇataraiḥ |
Dative | pūrvāhṇatarāya | pūrvāhṇatarābhyām | pūrvāhṇatarebhyaḥ |
Ablative | pūrvāhṇatarāt | pūrvāhṇatarābhyām | pūrvāhṇatarebhyaḥ |
Genitive | pūrvāhṇatarasya | pūrvāhṇatarayoḥ | pūrvāhṇatarāṇām |
Locative | pūrvāhṇatare | pūrvāhṇatarayoḥ | pūrvāhṇatareṣu |