Declension table of prayoganivartana

Deva

NeuterSingularDualPlural
Nominativeprayoganivartanam prayoganivartane prayoganivartanāni
Vocativeprayoganivartana prayoganivartane prayoganivartanāni
Accusativeprayoganivartanam prayoganivartane prayoganivartanāni
Instrumentalprayoganivartanena prayoganivartanābhyām prayoganivartanaiḥ
Dativeprayoganivartanāya prayoganivartanābhyām prayoganivartanebhyaḥ
Ablativeprayoganivartanāt prayoganivartanābhyām prayoganivartanebhyaḥ
Genitiveprayoganivartanasya prayoganivartanayoḥ prayoganivartanānām
Locativeprayoganivartane prayoganivartanayoḥ prayoganivartaneṣu

Compound prayoganivartana -

Adverb -prayoganivartanam -prayoganivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria