Declension table of pravisṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pravisṛtam | pravisṛte | pravisṛtāni |
Vocative | pravisṛta | pravisṛte | pravisṛtāni |
Accusative | pravisṛtam | pravisṛte | pravisṛtāni |
Instrumental | pravisṛtena | pravisṛtābhyām | pravisṛtaiḥ |
Dative | pravisṛtāya | pravisṛtābhyām | pravisṛtebhyaḥ |
Ablative | pravisṛtāt | pravisṛtābhyām | pravisṛtebhyaḥ |
Genitive | pravisṛtasya | pravisṛtayoḥ | pravisṛtānām |
Locative | pravisṛte | pravisṛtayoḥ | pravisṛteṣu |