Declension table of prarūḍhamūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prarūḍhamūlam | prarūḍhamūle | prarūḍhamūlāni |
Vocative | prarūḍhamūla | prarūḍhamūle | prarūḍhamūlāni |
Accusative | prarūḍhamūlam | prarūḍhamūle | prarūḍhamūlāni |
Instrumental | prarūḍhamūlena | prarūḍhamūlābhyām | prarūḍhamūlaiḥ |
Dative | prarūḍhamūlāya | prarūḍhamūlābhyām | prarūḍhamūlebhyaḥ |
Ablative | prarūḍhamūlāt | prarūḍhamūlābhyām | prarūḍhamūlebhyaḥ |
Genitive | prarūḍhamūlasya | prarūḍhamūlayoḥ | prarūḍhamūlānām |
Locative | prarūḍhamūle | prarūḍhamūlayoḥ | prarūḍhamūleṣu |