Declension table of pīyūṣadhāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pīyūṣadhāma | pīyūṣadhāmnī | pīyūṣadhāmāni |
Vocative | pīyūṣadhāman pīyūṣadhāma | pīyūṣadhāmnī | pīyūṣadhāmāni |
Accusative | pīyūṣadhāma | pīyūṣadhāmnī | pīyūṣadhāmāni |
Instrumental | pīyūṣadhāmnā | pīyūṣadhāmabhyām | pīyūṣadhāmabhiḥ |
Dative | pīyūṣadhāmne | pīyūṣadhāmabhyām | pīyūṣadhāmabhyaḥ |
Ablative | pīyūṣadhāmnaḥ | pīyūṣadhāmabhyām | pīyūṣadhāmabhyaḥ |
Genitive | pīyūṣadhāmnaḥ | pīyūṣadhāmnoḥ | pīyūṣadhāmnām |
Locative | pīyūṣadhāmni pīyūṣadhāmani | pīyūṣadhāmnoḥ | pīyūṣadhāmasu |