Declension table of paryupāsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryupāsitam | paryupāsite | paryupāsitāni |
Vocative | paryupāsita | paryupāsite | paryupāsitāni |
Accusative | paryupāsitam | paryupāsite | paryupāsitāni |
Instrumental | paryupāsitena | paryupāsitābhyām | paryupāsitaiḥ |
Dative | paryupāsitāya | paryupāsitābhyām | paryupāsitebhyaḥ |
Ablative | paryupāsitāt | paryupāsitābhyām | paryupāsitebhyaḥ |
Genitive | paryupāsitasya | paryupāsitayoḥ | paryupāsitānām |
Locative | paryupāsite | paryupāsitayoḥ | paryupāsiteṣu |