Declension table of paryāyacyutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryāyacyutam | paryāyacyute | paryāyacyutāni |
Vocative | paryāyacyuta | paryāyacyute | paryāyacyutāni |
Accusative | paryāyacyutam | paryāyacyute | paryāyacyutāni |
Instrumental | paryāyacyutena | paryāyacyutābhyām | paryāyacyutaiḥ |
Dative | paryāyacyutāya | paryāyacyutābhyām | paryāyacyutebhyaḥ |
Ablative | paryāyacyutāt | paryāyacyutābhyām | paryāyacyutebhyaḥ |
Genitive | paryāyacyutasya | paryāyacyutayoḥ | paryāyacyutānām |
Locative | paryāyacyute | paryāyacyutayoḥ | paryāyacyuteṣu |