Declension table of parātpara

Deva

NeuterSingularDualPlural
Nominativeparātparam parātpare parātparāṇi
Vocativeparātpara parātpare parātparāṇi
Accusativeparātparam parātpare parātparāṇi
Instrumentalparātpareṇa parātparābhyām parātparaiḥ
Dativeparātparāya parātparābhyām parātparebhyaḥ
Ablativeparātparāt parātparābhyām parātparebhyaḥ
Genitiveparātparasya parātparayoḥ parātparāṇām
Locativeparātpare parātparayoḥ parātpareṣu

Compound parātpara -

Adverb -parātparam -parātparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria