Declension table of otaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | otam | ote | otāni |
Vocative | ota | ote | otāni |
Accusative | otam | ote | otāni |
Instrumental | otena | otābhyām | otaiḥ |
Dative | otāya | otābhyām | otebhyaḥ |
Ablative | otāt | otābhyām | otebhyaḥ |
Genitive | otasya | otayoḥ | otānām |
Locative | ote | otayoḥ | oteṣu |