Declension table of mānadhmātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mānadhmātam | mānadhmāte | mānadhmātāni |
Vocative | mānadhmāta | mānadhmāte | mānadhmātāni |
Accusative | mānadhmātam | mānadhmāte | mānadhmātāni |
Instrumental | mānadhmātena | mānadhmātābhyām | mānadhmātaiḥ |
Dative | mānadhmātāya | mānadhmātābhyām | mānadhmātebhyaḥ |
Ablative | mānadhmātāt | mānadhmātābhyām | mānadhmātebhyaḥ |
Genitive | mānadhmātasya | mānadhmātayoḥ | mānadhmātānām |
Locative | mānadhmāte | mānadhmātayoḥ | mānadhmāteṣu |