Declension table of kṛṣṇārpaṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇārpaṇam kṛṣṇārpaṇe kṛṣṇārpaṇāni
Vocativekṛṣṇārpaṇa kṛṣṇārpaṇe kṛṣṇārpaṇāni
Accusativekṛṣṇārpaṇam kṛṣṇārpaṇe kṛṣṇārpaṇāni
Instrumentalkṛṣṇārpaṇena kṛṣṇārpaṇābhyām kṛṣṇārpaṇaiḥ
Dativekṛṣṇārpaṇāya kṛṣṇārpaṇābhyām kṛṣṇārpaṇebhyaḥ
Ablativekṛṣṇārpaṇāt kṛṣṇārpaṇābhyām kṛṣṇārpaṇebhyaḥ
Genitivekṛṣṇārpaṇasya kṛṣṇārpaṇayoḥ kṛṣṇārpaṇānām
Locativekṛṣṇārpaṇe kṛṣṇārpaṇayoḥ kṛṣṇārpaṇeṣu

Compound kṛṣṇārpaṇa -

Adverb -kṛṣṇārpaṇam -kṛṣṇārpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria