Declension table of kṛṣṇārpaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇārpaṇam | kṛṣṇārpaṇe | kṛṣṇārpaṇāni |
Vocative | kṛṣṇārpaṇa | kṛṣṇārpaṇe | kṛṣṇārpaṇāni |
Accusative | kṛṣṇārpaṇam | kṛṣṇārpaṇe | kṛṣṇārpaṇāni |
Instrumental | kṛṣṇārpaṇena | kṛṣṇārpaṇābhyām | kṛṣṇārpaṇaiḥ |
Dative | kṛṣṇārpaṇāya | kṛṣṇārpaṇābhyām | kṛṣṇārpaṇebhyaḥ |
Ablative | kṛṣṇārpaṇāt | kṛṣṇārpaṇābhyām | kṛṣṇārpaṇebhyaḥ |
Genitive | kṛṣṇārpaṇasya | kṛṣṇārpaṇayoḥ | kṛṣṇārpaṇānām |
Locative | kṛṣṇārpaṇe | kṛṣṇārpaṇayoḥ | kṛṣṇārpaṇeṣu |