Declension table of haimaśabdānuśāsana

Deva

NeuterSingularDualPlural
Nominativehaimaśabdānuśāsanam haimaśabdānuśāsane haimaśabdānuśāsanāni
Vocativehaimaśabdānuśāsana haimaśabdānuśāsane haimaśabdānuśāsanāni
Accusativehaimaśabdānuśāsanam haimaśabdānuśāsane haimaśabdānuśāsanāni
Instrumentalhaimaśabdānuśāsanena haimaśabdānuśāsanābhyām haimaśabdānuśāsanaiḥ
Dativehaimaśabdānuśāsanāya haimaśabdānuśāsanābhyām haimaśabdānuśāsanebhyaḥ
Ablativehaimaśabdānuśāsanāt haimaśabdānuśāsanābhyām haimaśabdānuśāsanebhyaḥ
Genitivehaimaśabdānuśāsanasya haimaśabdānuśāsanayoḥ haimaśabdānuśāsanānām
Locativehaimaśabdānuśāsane haimaśabdānuśāsanayoḥ haimaśabdānuśāsaneṣu

Compound haimaśabdānuśāsana -

Adverb -haimaśabdānuśāsanam -haimaśabdānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria