Declension table of haimavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativehaimavyākaraṇam haimavyākaraṇe haimavyākaraṇāni
Vocativehaimavyākaraṇa haimavyākaraṇe haimavyākaraṇāni
Accusativehaimavyākaraṇam haimavyākaraṇe haimavyākaraṇāni
Instrumentalhaimavyākaraṇena haimavyākaraṇābhyām haimavyākaraṇaiḥ
Dativehaimavyākaraṇāya haimavyākaraṇābhyām haimavyākaraṇebhyaḥ
Ablativehaimavyākaraṇāt haimavyākaraṇābhyām haimavyākaraṇebhyaḥ
Genitivehaimavyākaraṇasya haimavyākaraṇayoḥ haimavyākaraṇānām
Locativehaimavyākaraṇe haimavyākaraṇayoḥ haimavyākaraṇeṣu

Compound haimavyākaraṇa -

Adverb -haimavyākaraṇam -haimavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria