Declension table of gāṇikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gāṇikam | gāṇike | gāṇikāni |
Vocative | gāṇika | gāṇike | gāṇikāni |
Accusative | gāṇikam | gāṇike | gāṇikāni |
Instrumental | gāṇikena | gāṇikābhyām | gāṇikaiḥ |
Dative | gāṇikāya | gāṇikābhyām | gāṇikebhyaḥ |
Ablative | gāṇikāt | gāṇikābhyām | gāṇikebhyaḥ |
Genitive | gāṇikasya | gāṇikayoḥ | gāṇikānām |
Locative | gāṇike | gāṇikayoḥ | gāṇikeṣu |