Declension table of dhūrtākhyānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūrtākhyānam | dhūrtākhyāne | dhūrtākhyānāni |
Vocative | dhūrtākhyāna | dhūrtākhyāne | dhūrtākhyānāni |
Accusative | dhūrtākhyānam | dhūrtākhyāne | dhūrtākhyānāni |
Instrumental | dhūrtākhyānena | dhūrtākhyānābhyām | dhūrtākhyānaiḥ |
Dative | dhūrtākhyānāya | dhūrtākhyānābhyām | dhūrtākhyānebhyaḥ |
Ablative | dhūrtākhyānāt | dhūrtākhyānābhyām | dhūrtākhyānebhyaḥ |
Genitive | dhūrtākhyānasya | dhūrtākhyānayoḥ | dhūrtākhyānānām |
Locative | dhūrtākhyāne | dhūrtākhyānayoḥ | dhūrtākhyāneṣu |