Declension table of deśasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | deśastham | deśasthe | deśasthāni |
Vocative | deśastha | deśasthe | deśasthāni |
Accusative | deśastham | deśasthe | deśasthāni |
Instrumental | deśasthena | deśasthābhyām | deśasthaiḥ |
Dative | deśasthāya | deśasthābhyām | deśasthebhyaḥ |
Ablative | deśasthāt | deśasthābhyām | deśasthebhyaḥ |
Genitive | deśasthasya | deśasthayoḥ | deśasthānām |
Locative | deśasthe | deśasthayoḥ | deśastheṣu |