Declension table of devīkālottarāgamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devīkālottarāgamam | devīkālottarāgame | devīkālottarāgamāṇi |
Vocative | devīkālottarāgama | devīkālottarāgame | devīkālottarāgamāṇi |
Accusative | devīkālottarāgamam | devīkālottarāgame | devīkālottarāgamāṇi |
Instrumental | devīkālottarāgameṇa | devīkālottarāgamābhyām | devīkālottarāgamaiḥ |
Dative | devīkālottarāgamāya | devīkālottarāgamābhyām | devīkālottarāgamebhyaḥ |
Ablative | devīkālottarāgamāt | devīkālottarāgamābhyām | devīkālottarāgamebhyaḥ |
Genitive | devīkālottarāgamasya | devīkālottarāgamayoḥ | devīkālottarāgamāṇām |
Locative | devīkālottarāgame | devīkālottarāgamayoḥ | devīkālottarāgameṣu |